B 366-26 (Sādharaṇa)Godānavidhi
Manuscript culture infobox
Filmed in: B 366/26
Title: (Sādharaṇa)Godānavidhi
Dimensions: 24.3 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1727
Remarks:
Reel No. B 366/26
Inventory No. 39380
Title Godānavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 10.0 cm
Binding Hole(s)
Folios 7
Lines per Folio 8
Foliation figures in the lower right-hand margin of the verso
Scribe Bhaṭṭ Kāśinātha
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1727
Manuscript Features
Excerpts
«Beginning»
|| śrīgaṇeśāya ||
atha sādhāraṇo godānavidhiḥ |
sarvāghanāśanaṃ puṇyaṃ sarvakā<<r>>mārthasiddhidaṃ |
svargāpavargadaṃ cātha<<ā>> vakṣye godānagad?karaṃ |
atha yajamāno ⌠ʼ⌡yanādipuṇyakāle susnātaḥ prakṣālitapāṇipādaḥ svācāṃtaḥ suliptāyāṃ bhūmau svāsane samupaviśya pavitre dhṛtvā pāṇān āyamya devādīn abhivādya kuśatilayavahasto deśakālau smṛtvā savatsagoromasamasaṃkhyavarṣabramhalokanivāsakāmaḥ sauvarṇaprāsādaratnojvalaśayyāvarāpsaronvitalokaprāptikāmaḥ svargakāmo viṣṇuprītikāmo vā godānam ahaṃ pratipādayiṣye (fol. 1v1–5)
«End»
yadā svargāt prapatati rājā bhavati dhārmikaḥ |
saptadvīpāvatīṃ bhuṃtte bhuktvā rājyam akaṃṭakaṃ |
aho dānam idaṃ puṇyaṃ sarvapāpapraṇāśanaṃ |
ataḥ paraṃ pravakṣyāmi dānasya phalam uttamaṃ |
mahādevamaye pātre sahṛttaṃ sadvṛttaṃ cākṣayaṃ bhavet |
pātrabhutāya ṛṣaye śrotriyāya kuṭuṃbine |
evaṃ yaḥ kapilāṃ dadyād vidhidṛṣṭena karmaṇā |
sa yāti paramaṃ sthānaṃ yāvan na cyavate punaḥ | (fol. 7v1–4)
«Colophon»
iti kapilādānaphalaṃ likhitaṃ moḍhacāturvedī śuº narasaṃhasya putra bhaṭtaº kāśināthena idaṃ (fol. 7v4–5)
Microfilm Details
Reel No. B 366/26
Date of Filming 15-11-1972
Exposures 9
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 12-08-2013
Bibliography